अमरकोषसम्पद्

         

स्वस्ति (अव्य) == आशीः

स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति 
नानार्थवर्गः 3.3.242.2.1

पर्यायपदानि
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

 स्वस्ति (अव्य)
अर्थान्तरम्
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

 स्वस्ति (अव्य) - क्षेमम् 3.3.242.2
 स्वस्ति (अव्य) - पुण्यादिः 3.3.242.2
स्वस्ति (अव्य) == क्षेमम्

स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति 
नानार्थवर्गः 3.3.242.2.1

पर्यायपदानि
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

 स्वस्ति (अव्य)
अर्थान्तरम्
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

 स्वस्ति (अव्य) - क्षेमम् 3.3.242.2
 स्वस्ति (अव्य) - पुण्यादिः 3.3.242.2
स्वस्ति (अव्य) == पुण्यादिः

स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति 
नानार्थवर्गः 3.3.242.2.1

पर्यायपदानि
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

 स्वस्ति (अव्य)
अर्थान्तरम्
 स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति॥

 स्वस्ति (अव्य) - क्षेमम् 3.3.242.2
 स्वस्ति (अव्य) - पुण्यादिः 3.3.242.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue