अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.242

चान्वाचयसमाहारेतरेतरसमुच्चये
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति

च (अव्य) = अन्वाचयः. 3.3.242.1.1

च (अव्य) = इतरेतरः. 3.3.242.1.1

च (अव्य) = समाहारः. 3.3.242.1.1

च (अव्य) = समुच्चयः. 3.3.242.1.1

स्वस्ति (अव्य) = आशीः. 3.3.242.2.1

स्वस्ति (अव्य) = क्षेमम्. 3.3.242.2.1

स्वस्ति (अव्य) = पुण्यादिः. 3.3.242.2.1

अति (अव्य) = प्रकर्षः. 3.3.242.2.2

अति (अव्य) = लङ्घनम्. 3.3.242.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue