अमरकोषसम्पद्

         

पुलाक (पुं) == तुच्छधान्यम्

स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके 
नानार्थवर्गः 3.3.5.2.1

पर्यायपदानि
 स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

 पुलाक (पुं)
अर्थान्तरम्
 स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

 पुलाक (पुं) - सङ्क्षेपः 3.3.5.2
 पुलाक (पुं) - भक्तसिक्तकान्नावयवः 3.3.5.2
पुलाक (पुं) == सङ्क्षेपः

स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके 
नानार्थवर्गः 3.3.5.2.1

पर्यायपदानि
 स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

 पुलाक (पुं)
अर्थान्तरम्
 स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

 पुलाक (पुं) - सङ्क्षेपः 3.3.5.2
 पुलाक (पुं) - भक्तसिक्तकान्नावयवः 3.3.5.2
पुलाक (पुं) == भक्तसिक्तकान्नावयवः

स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके 
नानार्थवर्गः 3.3.5.2.1

पर्यायपदानि
 स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

 पुलाक (पुं)
अर्थान्तरम्
 स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके॥

 पुलाक (पुं) - सङ्क्षेपः 3.3.5.2
 पुलाक (पुं) - भक्तसिक्तकान्नावयवः 3.3.5.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue