अमरकोषसम्पद्

         

करण (नपुं) == साधकतमम्

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि 
नानार्थवर्गः 3.3.54.2.1

पर्यायपदानि
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (नपुं)
अर्थान्तरम्
 शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः।
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (पुं) - वैश्याच्छूद्रायां जातः 2.10.2.1
 करण (नपुं) - क्षेत्रम् 3.3.54.2
 करण (नपुं) - देहः 3.3.54.2
 करण (नपुं) - इन्द्रियम् 3.3.54.2
करण (नपुं) == क्षेत्रम्

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि 
नानार्थवर्गः 3.3.54.2.1

पर्यायपदानि
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (नपुं)
अर्थान्तरम्
 शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः।
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (पुं) - वैश्याच्छूद्रायां जातः 2.10.2.1
 करण (नपुं) - क्षेत्रम् 3.3.54.2
 करण (नपुं) - देहः 3.3.54.2
 करण (नपुं) - इन्द्रियम् 3.3.54.2
करण (नपुं) == देहः

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि 
नानार्थवर्गः 3.3.54.2.1

पर्यायपदानि
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (नपुं)
अर्थान्तरम्
 शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः।
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (पुं) - वैश्याच्छूद्रायां जातः 2.10.2.1
 करण (नपुं) - क्षेत्रम् 3.3.54.2
 करण (नपुं) - देहः 3.3.54.2
 करण (नपुं) - इन्द्रियम् 3.3.54.2
करण (नपुं) == इन्द्रियम्

करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि 
नानार्थवर्गः 3.3.54.2.1

पर्यायपदानि
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (नपुं)
अर्थान्तरम्
 शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः।
 करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि॥

 करण (पुं) - वैश्याच्छूद्रायां जातः 2.10.2.1
 करण (नपुं) - क्षेत्रम् 3.3.54.2
 करण (नपुं) - देहः 3.3.54.2
 करण (नपुं) - इन्द्रियम् 3.3.54.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue