अमरकोषसम्पद्

         

शारद (वि) == प्रत्यग्रः

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ 
नानार्थवर्गः 3.3.95.1.2

पर्यायपदानि
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 शारद (वि)
अर्थान्तरम्
 सप्तपर्णो विशालत्वक्शारदो विषमच्छदः।
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 शारद (पुं) - सप्तपर्णः 2.4.23.1
 शारद (वि) - अप्रतिभः 3.3.95.1
शारद (वि) == अप्रतिभः

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ 
नानार्थवर्गः 3.3.95.1.2

पर्यायपदानि
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 शारद (वि)
अर्थान्तरम्
 सप्तपर्णो विशालत्वक्शारदो विषमच्छदः।
 मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ।

 शारद (पुं) - सप्तपर्णः 2.4.23.1
 शारद (वि) - अप्रतिभः 3.3.95.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue