अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.95

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ
प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ

मन्द (वि) = अल्पम्. 3.3.95.1.1

मन्द (वि) = अपटुः. 3.3.95.1.1

मन्द (वि) = मूर्खः. 3.3.95.1.1

मन्द (वि) = निर्भाग्यः. 3.3.95.1.1

शारद (वि) = प्रत्यग्रः. 3.3.95.1.2

शारद (वि) = अप्रतिभः. 3.3.95.1.2

विशारद (वि) = विद्वान्. 3.3.95.2.1

विशारद (वि) = सुप्रगल्भः. 3.3.95.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue