अमरकोषसम्पद्

         


Search amarakosha: अनुबन्ध. Page 1

1 अनुबन्ध (पुं)

दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे
नानार्थवर्गः 3.3.98.2.1
अर्थः - मुख्यानुयायिः


2 अनुबन्ध (पुं)

दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे
नानार्थवर्गः 3.3.98.2.1
अर्थः - प्रकृतस्यानुवर्तनम्


3 अनुबन्ध (पुं)

दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे
नानार्थवर्गः 3.3.98.2.1
अर्थः - प्रकृतिप्रत्ययादिविनश्वरः


4 अनुबन्ध (पुं)

दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे
नानार्थवर्गः 3.3.98.2.1
अर्थः - शिशुः


5 अनुबन्ध (पुं)

दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे
नानार्थवर्गः 3.3.98.2.1
अर्थः - दोषोत्पादः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue