अमरकोषसम्पद्

         


Search amarakosha: अभिमान. Page 1

1 अभिमान (पुं)

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः
नाट्यवर्गः 1.7.22.1.2
अर्थः - अहङ्कारः


2 अभिमान (पुं)

अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः
नानार्थवर्गः 3.3.110.2.1
अर्थः - अर्थादिदर्पाज्ञानम्


3 अभिमान (पुं)

अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः
नानार्थवर्गः 3.3.110.2.1
अर्थः - हिंसा


4 अभिमान (पुं)

अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः
नानार्थवर्गः 3.3.110.2.1
अर्थः - प्रणयम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue