अमरकोषसम्पद्

         


Search amarakosha: इक्षुगन्धा. Page 1

1 इक्षुगन्धा (स्त्री)

पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः
वनौषधिवर्गः 2.4.98.2.2
अर्थः - गोक्षुरकः


2 इक्षुगन्धा (स्त्री)

इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः
वनौषधिवर्गः 2.4.104.2.1
अर्थः - इक्षुगन्धा


3 इक्षुगन्धा (स्त्री)

विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता
वनौषधिवर्गः 2.4.110.1.3
अर्थः - कृष्णभूकूश्माण्डः


4 इक्षुगन्धा (स्त्री)

इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः
वनौषधिवर्गः 2.4.163.1.1
अर्थः - काशम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue