अमरकोषसम्पद्

         


Search amarakosha: ओघ. Page 1

1 ओघ (पुं)

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्
नाट्यवर्गः 1.7.9.1.2
अर्थः - द्रुतनृत्यगीतवाद्यम्


2 ओघ (पुं)

स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः
सिंहादिवर्गः 2.5.39.2.2
अर्थः - समूहः


3 ओघ (पुं)

परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये
नानार्थवर्गः 3.3.27.1.2
अर्थः - अम्भसां रयः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue