अमरकोषसम्पद्

         


Search amarakosha: कण्टक. Page 1

1 कण्टक (पुं)

सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः
नानार्थवर्गः 3.3.17.4.1
अर्थः - क्षुद्रशत्रुः


2 कण्टक (पुं)

सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः
नानार्थवर्गः 3.3.17.4.1
अर्थः - सूच्यग्रम्


3 कण्टक (पुं)

सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः
नानार्थवर्गः 3.3.17.4.1
अर्थः - रोमाञ्चः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue