अमरकोषसम्पद्

         


Search amarakosha: पिण्ड. Page 1

1 पिण्ड (पुं)

कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्
क्षत्रियवर्गः 2.8.37.2.2
अर्थः - गजमस्तकौ


2 पिण्ड (नपुं)

लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी
वैश्यवर्गः 2.9.98.1.4
अर्थः - लोहः


3 पिण्ड (पुं)

वोलगन्धरसप्राणपिण्डगोपरसाः समाः
वैश्यवर्गः 2.9.104.2.4
अर्थः - गन्धरसः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue