अमरकोषसम्पद्

         


Search amarakosha: भाव. Page 1

1 भाव (पुं)

भगिनीपतिरावुत्तो भावो विद्वानथावुकः
नाट्यवर्गः 1.7.12.1.2
अर्थः - विद्वान्


2 भाव (पुं)

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु
नानार्थवर्गः 3.3.208.1.1
अर्थः - सत्ता


3 भाव (पुं)

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु
नानार्थवर्गः 3.3.208.1.1
अर्थः - स्वभावः


4 भाव (पुं)

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु
नानार्थवर्गः 3.3.208.1.1
अर्थः - अभिप्रायः


5 भाव (पुं)

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु
नानार्थवर्गः 3.3.208.1.1
अर्थः - चेष्टा


6 भाव (पुं)

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु
नानार्थवर्गः 3.3.208.1.1
अर्थः - आत्मा


7 भाव (पुं)

भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु
नानार्थवर्गः 3.3.208.1.1
अर्थः - जननम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue