अमरकोषसम्पद्

         


Search amarakosha: वितुन्नक. Page 1

1 वितुन्नक (पुं)

शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः
वनौषधिवर्गः 2.4.126.2.4
अर्थः - भूम्यामलकी


2 वितुन्नक (नपुं)

आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्
वैश्यवर्गः 2.9.37.2.4
अर्थः - धान्यकम्


3 वितुन्नक (नपुं)

तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके
वैश्यवर्गः 2.9.101.1.3
अर्थः - तुत्थाञ्जनम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue