अमरकोषसम्पद्

         


Search amarakosha: संज्ञा. Page 1

1 संज्ञा (स्त्री)

आख्याह्वे अभिधानं च नामधेयं च नाम च
शब्दादिवर्गः 1.6.8.1.5.2
अर्थः - नाम


2 संज्ञा (स्त्री)

संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना
नानार्थवर्गः 3.3.33.2.1
अर्थः - बुद्धिः


3 संज्ञा (स्त्री)

संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना
नानार्थवर्गः 3.3.33.2.1
अर्थः - गायत्रीच्छन्दः


4 संज्ञा (स्त्री)

संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना
नानार्थवर्गः 3.3.33.2.1
अर्थः - हस्तादिनार्थसूचना


5 संज्ञा (स्त्री)

संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना
नानार्थवर्गः 3.3.33.2.1
अर्थः - नाम


6 संज्ञा (स्त्री)

संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना
नानार्थवर्गः 3.3.33.2.1
अर्थः - सूर्यपत्नी




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue