अमरकोषसम्पद्

         


Search amarakosha: सङ्घात. Page 1

1 सङ्घात (पुं)

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः
नरकवर्गः 1.9.2.1.1
अर्थः - नरकभेदः


2 सङ्घात (पुं)

स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः
सिंहादिवर्गः 2.5.39.2.6
अर्थः - समूहः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue