अमरकोषसम्पद्

         

नरकवर्गः 1.9.2

सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः

सङ्घात (पुं) = नरकभेदः. 1.9.2.1.1

कालसूत्र (नपुं) = नरकभेदः. 1.9.2.1.2

नारक (पुं) = नरकस्थप्राणी. 1.9.2.1.3

प्रेत (पुं) = नरकस्थप्राणी. 1.9.2.2.1

वैतरणी (स्त्री) = नरकस्थ नदी. 1.9.2.2.2

अलक्ष्मी (स्त्री) = नारकीया अश्रीकरम्. 1.9.2.2.3

निरृति (स्त्री) = नारकीया अश्रीकरम्. 1.9.2.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue