अमरकोषसम्पद्

         


Search amarakosha: हिरण्य. Page 1

1 हिरण्य (नपुं)

हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि
वैश्यवर्गः 2.9.90.2.1
अर्थः - द्रव्यम्


2 हिरण्य (नपुं)

स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते
वैश्यवर्गः 2.9.91.1.2
अर्थः - घटिताघटितहेमरूप्यकम्


3 हिरण्य (नपुं)

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्
वैश्यवर्गः 2.9.94.1.4
अर्थः - सुवर्णम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue