अमरकोषसम्पद्

         

दिग्वर्गः 1.3.6

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः

अभ्यन्तर (नपुं) = मध्यमात्रदिशः नाम. 1.3.6.1.1

English: middle region

अन्तराल (नपुं) = मध्यमात्रदिशः नाम. 1.3.6.1.2

English: middle region

चक्रवाल (पुं) = चक्राकारदिशः नाम. 1.3.6.1.3

English: circular region

मण्डल (नपुं) = चक्राकारदिशः नाम. 1.3.6.1.4

English: circular region

अभ्र (नपुं) = मेघः. 1.3.6.2.1

English: cloud

मेघ (पुं) = मेघः. 1.3.6.2.2

English: cloud

वारिवाह (पुं) = मेघः. 1.3.6.2.3

English: cloud

स्तनयित्नु (पुं) = मेघः. 1.3.6.2.4

English: cloud

बलाहक (पुं) = मेघः. 1.3.6.2.5

English: cloud

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue