अमरकोषसम्पद्

         

कालवर्गः 1.4.15

पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने
स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः

पौष (पुं) = पौषमासः. 1.4.15.1.1

English: Pausha month

तैष (पुं) = पौषमासः. 1.4.15.1.2

English: Pausha month

सहस्य (पुं) = पौषमासः. 1.4.15.1.3

English: Pausha month

तपस् (पुं) = माघमासः. 1.4.15.1.4

English: Magha month

माघ (पुं) = माघमासः. 1.4.15.1.5

English: Magha month

फाल्गुन (पुं) = फाल्गुनमासः. 1.4.15.1.6

English: Phalguna month

तपस्य (पुं) = फाल्गुनमासः. 1.4.15.2.1

English: Phalguna month

फाल्गुनिक (पुं) = फाल्गुनमासः. 1.4.15.2.2

English: Phalguna month

चैत्र (पुं) = चैत्रमासः. 1.4.15.2.3

English: Chaitra month

चैत्रिक (पुं) = चैत्रमासः. 1.4.15.2.4

English: Chaitra month

मधु (पुं) = चैत्रमासः. 1.4.15.2.5

English: Chaitra month

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue