अमरकोषसम्पद्

         

कालवर्गः 1.4.21

मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः
दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्

पैत्र (पुं) = मनुष्यमासः पितृदिनम्. 1.4.21.1.1

English: Day of the pitris

दैवत (पुं) = नृवर्षः दैवदिनम्. 1.4.21.1.2

English: Day of the devatas

ब्राह्म (पुं) = दैवयुगसहस्रद्वयम्. 1.4.21.2.1

English: Day of brahma

कल्प (पुं) = दैवम् युगसहस्रद्वयम्. 1.4.21.2.2

English: A kalpa

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue