अमरकोषसम्पद्

         

ब्राह्म (पुं) == दैवयुगसहस्रद्वयम्

दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् 
कालवर्गः 1.4.21.2.1

पर्यायपदानि
 दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्॥

 ब्राह्म (पुं)
अर्थान्तरम्
 मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्।

 ब्राह्म (नपुं) - ब्राह्मतीर्थम् 2.7.51.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue