अमरकोषसम्पद्

         

शब्दादिवर्गः 1.6.24

स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि

शिञ्जित (नपुं) = भूषणध्वनिः. 1.6.24.1.1

+शिञ्जा (स्त्री) = भूषणध्वनिः. 1.6.24.1.1.2

निक्वाण (पुं) = भूषणध्वनिः. 1.6.24.2.1

निक्वण (पुं) = भूषणध्वनिः. 1.6.24.2.2

क्वाण (पुं) = भूषणध्वनिः. 1.6.24.2.3

क्वण (पुं) = भूषणध्वनिः. 1.6.24.2.4

क्वणन (नपुं) = भूषणध्वनिः. 1.6.24.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue