अमरकोषसम्पद्

         

शब्दादिवर्गः 1.6.25

वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः
कोलाहलः कलकलस्तिरश्चां वाशितं रुतम्
स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे

प्रादि (पुं) = वीणादिध्वनिः. 1.6.25.1.1

प्रक्वाण (पुं) = वीणादिध्वनिः. 1.6.25.1.2

प्रक्वण (पुं) = वीणादिध्वनिः. 1.6.25.1.3

कोलाहल (पुं) = बहुभिः कृतः महाध्वनिः. 1.6.25.2.1

कलकल (पुं) = बहुभिः कृतः महाध्वनिः. 1.6.25.2.2

वाशित (नपुं) = पक्षिशब्दः. 1.6.25.2.3

+वासित (नपुं) = पक्षिशब्दः. 1.6.25.2.3.2

प्रतिश्रुत् (स्त्री) = प्रतिध्वनिः. 1.6.25.3.1

प्रतिध्वान (पुं) = प्रतिध्वनिः. 1.6.25.3.2

+प्रतिध्वनि (पुं) = प्रतिध्वनिः. 1.6.25.3.2.2

गीत (नपुं) = गानम्. 1.6.25.3.3

गान (नपुं) = गानम्. 1.6.25.3.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue