अमरकोषसम्पद्

         

नाट्यवर्गः 1.7.32

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च

हेला (स्त्री) = स्त्रीणाम् श्रृङ्गारभावजाः क्रिया. 1.7.32.1.1

लीला (स्त्री) = स्त्रीणाम् श्रृङ्गारभावजाः क्रिया. 1.7.32.1.2

हाव (पुं) = स्त्रीणाम् श्रृङ्गारभावजाः क्रिया. 1.7.32.1.3

द्रव (पुं) = क्रीडा. 1.7.32.2.1

केलि (स्त्री-पुं) = क्रीडा. 1.7.32.2.2

परीहास (पुं) = क्रीडा. 1.7.32.2.3

क्रीडा (स्त्री) = क्रीडा. 1.7.32.2.4

लीला (स्त्री) = क्रीडा. 1.7.32.2.5

नर्मन् (नपुं) = क्रीडा. 1.7.32.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue