अमरकोषसम्पद्

         

लीला (स्त्री) == क्रीडा

द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च 
नाट्यवर्गः 1.7.32.2.5

पर्यायपदानि
 द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 द्रव (पुं)
 केलि (स्त्री-पुं)
 परीहास (पुं)
 क्रीडा (स्त्री)
 लीला (स्त्री)
 नर्मन् (नपुं)
अर्थान्तरम्
 हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः।
 लीला विलासक्रिययोरुपला शर्करापि च।

 लीला (स्त्री) - स्त्रीणाम् श्रृङ्गारभावजाः क्रिया 1.7.32.1
 लीला (स्त्री) - विलासम् 3.3.200.1
 लीला (स्त्री) - क्रिया 3.3.200.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue