अमरकोषसम्पद्

         

भूमिवर्गः 2.1.10

शाद्वलः शादहरिते सजम्बाले तु पङ्किलः
जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः

शाद्वल (वि) = बालतृणबहुलदेशः. 2.1.10.1.1

सजम्बाल (वि) = सपङ्कदेशः. 2.1.10.1.2

पङ्किल (वि) = सपङ्कदेशः. 2.1.10.1.3

जलप्राय (वि) = जलाधिकदेशः. 2.1.10.2.1

अनूप (वि) = जलाधिकदेशः. 2.1.10.2.2

कच्छ (पुं) = जलाधिकदेशः. 2.1.10.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue