अमरकोषसम्पद्

         

कच्छ (पुं) == जलाधिकदेशः

जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः 
भूमिवर्गः 2.1.10.2.3

पर्यायपदानि
 जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥

 जलप्राय (वि)
 अनूप (वि)
 कच्छ (पुं)
अर्थान्तरम्
 कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी।
 परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

 कच्छ (पुं) - नन्दिवृक्षः 2.4.128.1
 कच्छ (पुं) - अञ्चलः 3.3.29.4
 कच्छ (पुं) - परिधानम् 3.3.29.4
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue