अमरकोषसम्पद्

         

भूमिवर्गः 2.1.7

देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः
प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः

प्राच्य (पुं) = शरावत्याः अवधेः प्राग्दक्षिणदेशः. 2.1.7.1.1

उदीच्य (पुं) = शरावत्याः अवधेः पश्चिमोत्तरदेशः. 2.1.7.1.2

प्रत्यन्त (पुं) = भारतस्य पश्चिमसीमाप्रदेशः. 2.1.7.2.1

म्लेच्छदेश (पुं) = भारतस्य पश्चिमसीमाप्रदेशः. 2.1.7.2.2

मध्यदेश (पुं) = भारतभूमेः मध्यदेशः. 2.1.7.2.3

मध्यम (पुं) = भारतभूमेः मध्यदेशः. 2.1.7.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue