अमरकोषसम्पद्

         

मध्यम (पुं) == भारतभूमेः मध्यदेशः

प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः 
भूमिवर्गः 2.1.7.2.4

पर्यायपदानि
 प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः॥

 मध्यदेश (पुं)
 मध्यम (पुं)
अर्थान्तरम्
 निषादर्षभगान्धारषड्जमध्यमधैवताः।
 मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः॥

 मध्यम (पुं) - मध्यमस्वरः 1.7.1.1
 मध्यम (पुं-नपुं) - देहमध्यः 2.6.79.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue