अमरकोषसम्पद्

         

शैलवर्गः 2.3.2

लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ
अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः

लोकालोक (पुं) = लोकालोकपर्वतः. 2.3.2.1.1

चक्रवाल (पुं) = लोकालोकपर्वतः. 2.3.2.1.2

त्रिकूट (पुं) = लङ्काधिष्ठानपर्वतः. 2.3.2.1.3

त्रिककुद् (पुं) = लङ्काधिष्ठानपर्वतः. 2.3.2.1.4

अस्त (पुं) = पश्चिमपर्वतः. 2.3.2.2.1

चरमक्ष्माभृत् (पुं) = पश्चिमपर्वतः. 2.3.2.2.2

उदय (पुं) = उदयपर्वतः. 2.3.2.2.3

पूर्वपर्वत (पुं) = उदयपर्वतः. 2.3.2.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue