अमरकोषसम्पद्

         

सिंहादिवर्गः 2.5.11

गन्धर्वः शरभो रामः सृमरो गवयः शशः
इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः
अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः

गन्धर्व (पुं) = मृगभेदः. 2.5.11.1.1

शरभ (पुं) = मृगभेदः. 2.5.11.1.2

राम (पुं) = मृगभेदः. 2.5.11.1.3

सृमर (पुं) = मृगभेदः. 2.5.11.1.4

गवय (पुं) = मृगभेदः. 2.5.11.1.5

शश (पुं) = शशः. 2.5.11.1.6

पशु (पुं) = पशुः. 2.5.11.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue