अमरकोषसम्पद्

         

मनुष्यवर्गः 2.6.58

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः
आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ

ग्लान (वि) = रोगेण क्षीणितः. 2.6.58.1.1

ग्लास्नु (वि) = रोगेण क्षीणितः. 2.6.58.1.2

आमयाविन् (वि) = रोगी. 2.6.58.1.3

विकृत (वि) = रोगी. 2.6.58.1.4

व्याधित (वि) = रोगी. 2.6.58.1.5

अपटु (वि) = रोगी. 2.6.58.1.6

आतुर (वि) = रोगी. 2.6.58.2.1

अभ्यमित (वि) = रोगी. 2.6.58.2.2

अभ्यान्त (वि) = रोगी. 2.6.58.2.3

पामन (वि) = पामायुक्तः. 2.6.58.2.4

कच्छुर (वि) = पामायुक्तः. 2.6.58.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue