अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.23

शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे
ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्

शूक (पुं-नपुं) = तीक्ष्णाग्रधान्यम्. 2.9.23.1.1

शमी (स्त्री) = शिम्बा. 2.9.23.1.2

शिम्बा (स्त्री) = शिम्बा. 2.9.23.1.3

ऋद्ध (वि) = अपनीततृणसशीकृत धान्यम्. 2.9.23.2.1

आवसित (वि) = अपनीततृणसशीकृत धान्यम्. 2.9.23.2.2

पूत (वि) = अपनीतबुसधान्यम्. 2.9.23.2.3

बहुलीकृत (वि) = अपनीतबुसधान्यम्. 2.9.23.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue