अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.100

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ
सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ

निष्प्रभ (वि) = दीप्तिहीनः. 3.1.100.1.1

विगत (वि) = दीप्तिहीनः. 3.1.100.1.2

अरोक (वि) = दीप्तिहीनः. 3.1.100.1.3

विलीन (वि) = स्वतःप्राप्तद्रवीभावः. 3.1.100.1.4

विद्रुत (वि) = स्वतःप्राप्तद्रवीभावः. 3.1.100.1.5

द्रुत (वि) = स्वतःप्राप्तद्रवीभावः. 3.1.100.1.6

सिद्ध (वि) = सिद्धः. 3.1.100.2.1

निर्वृत्त (वि) = सिद्धः. 3.1.100.2.2

निष्पन्न (वि) = सिद्धः. 3.1.100.2.3

दारित (वि) = भेदं प्रापितः. 3.1.100.2.4

भिन्न (वि) = भेदं प्रापितः. 3.1.100.2.5

भेदित (वि) = भेदं प्रापितः. 3.1.100.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue