अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.103

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः
छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्

हृष्ट (वि) = प्रमुदितः. 3.1.103.1.1

मत्त (वि) = प्रमुदितः. 3.1.103.1.2

तृप्त (वि) = प्रमुदितः. 3.1.103.1.3

प्रह्लन्न (वि) = प्रमुदितः. 3.1.103.1.4

प्रमुदित (वि) = प्रमुदितः. 3.1.103.1.5

प्रीत (वि) = प्रमुदितः. 3.1.103.1.6

छिन्न (वि) = खण्डितम्. 3.1.103.2.1

छात (वि) = खण्डितम्. 3.1.103.2.2

लून (वि) = खण्डितम्. 3.1.103.2.3

कृत्त (वि) = खण्डितम्. 3.1.103.2.4

दात (वि) = खण्डितम्. 3.1.103.2.5

दित (वि) = खण्डितम्. 3.1.103.2.6

छित (वि) = खण्डितम्. 3.1.103.2.7

वृक्ण (वि) = खण्डितम्. 3.1.103.2.8

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue