अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.25

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः
धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते

वश्य (वि) = स्वाधीनः. 3.1.25.1.1

प्रणेय (वि) = स्वाधीनः. 3.1.25.1.2

निभृत (वि) = विनययुक्तः. 3.1.25.1.3

विनीत (वि) = विनययुक्तः. 3.1.25.1.4

प्रश्रित (वि) = विनययुक्तः. 3.1.25.1.5

धृष्ट (वि) = निर्लज्जः. 3.1.25.2.1

धृष्णज् (वि) = निर्लज्जः. 3.1.25.2.2

वियात (वि) = निर्लज्जः. 3.1.25.2.3

प्रगल्भ (वि) = प्रत्युत्पन्नमतिः. 3.1.25.2.4

प्रतिभान्वित (वि) = प्रत्युत्पन्नमतिः. 3.1.25.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue