अमरकोषसम्पद्

         


Search amarakosha: विनीत. Page 1

1 विनीत (पुं)

आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः
क्षत्रियवर्गः 2.8.44.2.3
अर्थः - सम्यग्गतिमान् वाजिः


2 विनीत (वि)

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः
विशेष्यनिघ्नवर्गः 3.1.25.1.4
अर्थः - विनययुक्तः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue