अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.4

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः
वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि

प्रवीण (वि) = कुशलः. 3.1.4.1.1

निपुण (वि) = कुशलः. 3.1.4.1.2

अभिज्ञ (वि) = कुशलः. 3.1.4.1.3

विज्ञ (वि) = कुशलः. 3.1.4.1.4

निष्णात (वि) = कुशलः. 3.1.4.1.5

शिक्षित (वि) = कुशलः. 3.1.4.1.6

वैज्ञानिक (वि) = कुशलः. 3.1.4.2.1

कृतमुख (वि) = कुशलः. 3.1.4.2.2

कृतिन् (वि) = कुशलः. 3.1.4.2.3

कुशल (वि) = कुशलः. 3.1.4.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue