अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.40

आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ
प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः

आत्तगर्व (वि) = गर्वारूढः. 3.1.40.1.1

अभिभूत (वि) = गर्वारूढः. 3.1.40.1.2

दापित (वि) = दापितः. 3.1.40.1.3

साधित (वि) = दापितः. 3.1.40.1.4

प्रत्यादिष्ट (वि) = निराकृतः. 3.1.40.2.1

निरस्त (वि) = निराकृतः. 3.1.40.2.2

प्रत्याख्यात (वि) = निराकृतः. 3.1.40.2.3

निराकृत (वि) = निराकृतः. 3.1.40.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue