अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.56

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्
असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके

निर्णिक्त (वि) = अपनीतमलम्. 3.1.56.1.1

शोधित (वि) = अपनीतमलम्. 3.1.56.1.2

मृष्ट (वि) = अपनीतमलम्. 3.1.56.1.3

निःशोध्य (वि) = अपनीतमलम्. 3.1.56.1.4

अनवस्कर (वि) = अपनीतमलम्. 3.1.56.1.5

असार (वि) = निःसारम्. 3.1.56.2.1

फल्गु (वि) = निःसारम्. 3.1.56.2.2

शून्य (वि) = तुच्छम्. 3.1.56.2.3

वशिक (वि) = तुच्छम्. 3.1.56.2.4

तुच्छ (वि) = तुच्छम्. 3.1.56.2.5

रिक्तक (वि) = तुच्छम्. 3.1.56.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue