अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.57

क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः
मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्

प्रधान (नपुं) = श्रेष्ठम्. 3.1.57.1.1

प्रमुख (वि) = श्रेष्ठम्. 3.1.57.1.2

प्रवेक (वि) = श्रेष्ठम्. 3.1.57.1.3

अनुत्तम (वि) = श्रेष्ठम्. 3.1.57.1.4

उत्तम (वि) = श्रेष्ठम्. 3.1.57.1.5

मुख्य (वि) = श्रेष्ठम्. 3.1.57.2.1

वर्य (वि) = श्रेष्ठम्. 3.1.57.2.2

वरेण्य (वि) = श्रेष्ठम्. 3.1.57.2.3

प्रवर्ह (वि) = श्रेष्ठम्. 3.1.57.2.4

अनवरार्ध्य (वि) = श्रेष्ठम्. 3.1.57.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue