अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.61

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु

वड्र (वि) = विस्तृतम्. 3.1.61.1.1

उरु (वि) = विस्तृतम्. 3.1.61.1.2

विपुल (वि) = विस्तृतम्. 3.1.61.1.3

पीन (वि) = स्थूलम्. 3.1.61.1.4

पीवन् (वि) = स्थूलम्. 3.1.61.1.5

स्थूल (वि) = स्थूलम्. 3.1.61.1.6

पीवर (वि) = स्थूलम्. 3.1.61.1.7

स्तोक (वि) = सूक्ष्मम्. 3.1.61.2.1

अल्प (वि) = सूक्ष्मम्. 3.1.61.2.2

क्षुल्लक (वि) = सूक्ष्मम्. 3.1.61.2.3

सूक्ष्म (वि) = सूक्ष्मम्. 3.1.61.2.4

श्लक्ष्ण (वि) = सूक्ष्मम्. 3.1.61.2.5

दभ्र (वि) = सूक्ष्मम्. 3.1.61.2.6

कृश (वि) = सूक्ष्मम्. 3.1.61.2.7

तनु (वि) = सूक्ष्मम्. 3.1.61.2.8

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue