अमरकोषसम्पद्

         


Search amarakosha: तनु. Page 1

1 तनु (स्त्री)

कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः
मनुष्यवर्गः 2.6.71.1.4
अर्थः - देहः


2 तनु (वि)

स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु
विशेष्यनिघ्नवर्गः 3.1.61.2.8
अर्थः - सूक्ष्मम्


3 तनु (वि)

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु
विशेष्यनिघ्नवर्गः 3.1.66.1.6
अर्थः - विरलम्


4 तनु (स्त्री)

त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च
नानार्थवर्गः 3.3.113.1.1
अर्थः - चर्मः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue