अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.70

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने
न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते

उच्च (वि) = उन्नतः. 3.1.70.1.1

प्रांशु (वि) = उन्नतः. 3.1.70.1.2

उन्नत (वि) = उन्नतः. 3.1.70.1.3

उदग्र (वि) = उन्नतः. 3.1.70.1.4

उच्छ्रित (वि) = उन्नतः. 3.1.70.1.5

तुङ्ग (वि) = उन्नतः. 3.1.70.1.6

वामन (पुं) = ह्रस्वः. 3.1.70.1.7

न्यञ्च् (वि) = ह्रस्वः. 3.1.70.2.1

नीच (पुं) = ह्रस्वः. 3.1.70.2.2

खर्व (पुं) = ह्रस्वः. 3.1.70.2.3

ह्रस्व (पुं) = ह्रस्वः. 3.1.70.2.4

अवाग्र (वि) = अधोमुखः. 3.1.70.2.5

अवनत (वि) = अधोमुखः. 3.1.70.2.6

आनत (वि) = अधोमुखः. 3.1.70.2.7

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue