अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.74

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्
चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्

चरिष्णु (वि) = चरम्. 3.1.74.1.1

जङ्गम (वि) = चरम्. 3.1.74.1.2

चर (वि) = चरम्. 3.1.74.1.3

त्रस (वि) = चरम्. 3.1.74.1.4

इङ्ग (वि) = चरम्. 3.1.74.1.5

चराचर (वि) = चरम्. 3.1.74.1.6

चलन (वि) = चलनम्. 3.1.74.2.1

कम्पन (वि) = चलनम्. 3.1.74.2.2

कम्प्र (वि) = चलनम्. 3.1.74.2.3

चल (वि) = चलनम्. 3.1.74.2.4

लोल (वि) = चलनम्. 3.1.74.2.5

चलाचल (वि) = चलनम्. 3.1.74.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue