अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.85

सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे
सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्

सङ्कट (पुं) = सङ्कीर्णम्. 3.1.85.1.1

सम्बाध (पुं) = सङ्कीर्णम्. 3.1.85.1.2

कलिल (वि) = दुष्प्रवेशः. 3.1.85.1.3

गहन (वि) = दुष्प्रवेशः. 3.1.85.1.4

सङ्कीर्ण (वि) = नानाजातीयसम्मिलितम्. 3.1.85.2.1

सङ्कुल (वि) = नानाजातीयसम्मिलितम्. 3.1.85.2.2

आकीर्ण (वि) = नानाजातीयसम्मिलितम्. 3.1.85.2.3

मुण्डित (वि) = कृतमुन्डितम्. 3.1.85.2.4

परिवापित (वि) = कृतमुन्डितम्. 3.1.85.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue