अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.89

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते
द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते

निदिग्ध (वि) = पुष्टिं प्रापितः. 3.1.89.1.1

उपचित (वि) = पुष्टिं प्रापितः. 3.1.89.1.2

गूढ (वि) = कृतगोपनः. 3.1.89.1.3

गुप्त (वि) = कृतगोपनः. 3.1.89.1.4

गुण्ठित (वि) = धूलिलिप्तः. 3.1.89.1.5

रूषित (वि) = धूलिलिप्तः. 3.1.89.1.6

द्रुत (वि) = प्रापितद्रवीभवः. 3.1.89.2.1

अवदीर्ण (वि) = प्रापितद्रवीभवः. 3.1.89.2.2

उद्गूर्ण (वि) = उत्तोलितशस्त्रादिः. 3.1.89.2.3

उद्यत (वि) = उत्तोलितशस्त्रादिः. 3.1.89.2.4

काचित (वि) = शिक्ये स्तापितः. 3.1.89.2.5

शिक्यित (वि) = शिक्ये स्तापितः. 3.1.89.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue