अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.95

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्
निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्

बद्ध (वि) = बद्धः. 3.1.95.1.1

सम्दनित (वि) = बद्धः. 3.1.95.1.2

मूत (वि) = बद्धः. 3.1.95.1.3

उद्दित (वि) = बद्धः. 3.1.95.1.4

सम्दित (वि) = बद्धः. 3.1.95.1.5

सित (वि) = बद्धः. 3.1.95.1.6

निष्पक्व (वि) = साकल्येन पक्वम्. 3.1.95.2.1

क्वथित (वि) = साकल्येन पक्वम्. 3.1.95.2.2

शृत (वि) = क्षीरादिषु कृतपाकः. 3.1.95.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue