अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.97

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते
दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः

पुष्ट (वि) = पोषितम्. 3.1.97.1.1

पुषित (वि) = पोषितम्. 3.1.97.1.2

सोढ (वि) = क्षमां प्रापितः. 3.1.97.1.3

क्षान्त (वि) = क्षमां प्रापितः. 3.1.97.1.4

उद्वान्त (वि) = वमित्वा त्यक्तान्नादिः. 3.1.97.1.5

उद्गत (वि) = वमित्वा त्यक्तान्नादिः. 3.1.97.1.6

दान्त (वि) = दमितवृषभादिः. 3.1.97.2.1

दमित (वि) = दमितवृषभादिः. 3.1.97.2.2

शान्त (वि) = शमनं प्रापितः. 3.1.97.2.3

शमित (वि) = शमनं प्रापितः. 3.1.97.2.4

प्रार्थित (वि) = याचितः. 3.1.97.2.5

अर्दित (वि) = याचितः. 3.1.97.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue